Blog Archive

Thursday, March 4, 2010

मूलपरियायसुत्तं

.
१. एवं मे सुतं – एकं समयं भगवा उक्‍कट्ठायं विहरति सुभगवने सालराजमूले। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच – ‘‘सब्बधम्ममूलपरियायं वो, भिक्खवे, देसेस्सामि। तं सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

I have heard that on one occasion the Blessed One was staying at Ukkattha, in the shade of a royal Sal tree in the Very Blessed Grove. There he addressed the monks, "Monks!"

"Yes, lord," the monks responded.

The Blessed One said, "Monks, I will teach you the sequence of the root of all phenomena [or: the root sequence of all phenomena]. Listen & pay close attention. I will speak."

"As you say, sir," they responded.


२. ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्‍जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो – पथविं [पठविं (सी॰ स्या॰ कं॰ पी॰)] पथवितो सञ्‍जानाति; पथविं पथवितो सञ्‍ञत्वा पथविं मञ्‍ञति, पथविया मञ्‍ञति, पथवितो मञ्‍ञति, पथविं मेति मञ्‍ञति , पथविं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

The Blessed One said: "There is the case, monks, where an uninstructed run-of-the-mill person — who has no regard for noble ones, is not well-versed or disciplined in their Dhamma; who has no regard for men of integrity, is not well-versed or disciplined in their Dhamma — perceives earth as earth. Perceiving earth as earth, he conceives [things] about earth, he conceives [things] in earth, he conceives [things] coming out of earth, he conceives earth as 'mine,' he delights in earth. Why is that? Because he has not comprehended it, I tell you

‘‘आपं आपतो सञ्‍जानाति; आपं आपतो सञ्‍ञत्वा आपं मञ्‍ञति, आपस्मिं मञ्‍ञति, आपतो मञ्‍ञति, आपं मेति मञ्‍ञति, आपं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘तेजं तेजतो सञ्‍जानाति; तेजं तेजतो सञ्‍ञत्वा तेजं मञ्‍ञति, तेजस्मिं मञ्‍ञति, तेजतो मञ्‍ञति, तेजं मेति मञ्‍ञति, तेजं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘वायं वायतो सञ्‍जानाति; वायं वायतो सञ्‍ञत्वा वायं मञ्‍ञति, वायस्मिं मञ्‍ञति, वायतो मञ्‍ञति, वायं मेति मञ्‍ञति, वायं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

३. ‘‘भूते भूततो सञ्‍जानाति; भूते भूततो सञ्‍ञत्वा भूते मञ्‍ञति, भूतेसु मञ्‍ञति, भूततो मञ्‍ञति, भूते मेति मञ्‍ञति, भूते अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘देवे देवतो सञ्‍जानाति; देवे देवतो सञ्‍ञत्वा देवे मञ्‍ञति, देवेसु मञ्‍ञति, देवतो मञ्‍ञति, देवे मेति मञ्‍ञति, देवे अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘पजापतिं पजापतितो सञ्‍जानाति; पजापतिं पजापतितो सञ्‍ञत्वा पजापतिं मञ्‍ञति, पजापतिस्मिं मञ्‍ञति, पजापतितो मञ्‍ञति, पजापतिं मेति मञ्‍ञति, पजापतिं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘ब्रह्मं ब्रह्मतो सञ्‍जानाति; ब्रह्मं ब्रह्मतो सञ्‍ञत्वा ब्रह्मं मञ्‍ञति , ब्रह्मस्मिं मञ्‍ञति, ब्रह्मतो मञ्‍ञति, ब्रह्मं मेति मञ्‍ञति, ब्रह्मं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘आभस्सरे आभस्सरतो सञ्‍जानाति; आभस्सरे आभस्सरतो सञ्‍ञत्वा आभस्सरे मञ्‍ञति, आभस्सरेसु मञ्‍ञति, आभस्सरतो मञ्‍ञति, आभस्सरे मेति मञ्‍ञति, आभस्सरे अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘सुभकिण्हे सुभकिण्हतो सञ्‍जानाति; सुभकिण्हे सुभकिण्हतो सञ्‍ञत्वा सुभकिण्हे मञ्‍ञति, सुभकिण्हेसु मञ्‍ञति, सुभकिण्हतो मञ्‍ञति, सुभकिण्हे मेति मञ्‍ञति, सुभकिण्हे अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘वेहप्फले वेहप्फलतो सञ्‍जानाति; वेहप्फले वेहप्फलतो सञ्‍ञत्वा वेहप्फले मञ्‍ञति, वेहप्फलेसु मञ्‍ञति, वेहप्फलतो मञ्‍ञति, वेहप्फले मेति मञ्‍ञति, वेहप्फले अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘अभिभुं अभिभूतो सञ्‍जानाति; अभिभुं अभिभूतो सञ्‍ञत्वा अभिभुं मञ्‍ञति, अभिभुस्मिं मञ्‍ञति, अभिभूतो मञ्‍ञति, अभिभुं मेति मञ्‍ञति, अभिभुं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

४. ‘‘आकासानञ्‍चायतनं आकासानञ्‍चायतनतो सञ्‍जानाति; आकासानञ्‍चायतनं आकासानञ्‍चायतनतो सञ्‍ञत्वा आकासानञ्‍चायतनं मञ्‍ञति, आकासानञ्‍चायतनस्मिं मञ्‍ञति, आकासानञ्‍चायतनतो मञ्‍ञति, आकासानञ्‍चायतनं मेति मञ्‍ञति, आकासानञ्‍चायतनं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘विञ्‍ञाणञ्‍चायतनं विञ्‍ञाणञ्‍चायतनतो सञ्‍जानाति; विञ्‍ञाणञ्‍चायतनं विञ्‍ञाणञ्‍चायतनतो सञ्‍ञत्वा विञ्‍ञाणञ्‍चायतनं मञ्‍ञति, विञ्‍ञाणञ्‍चायतनस्मिं मञ्‍ञति, विञ्‍ञाणञ्‍चायतनतो मञ्‍ञति, विञ्‍ञाणञ्‍चायतनं मेति मञ्‍ञति, विञ्‍ञाणञ्‍चायतनं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘आकिञ्‍चञ्‍ञायतनं आकिञ्‍चञ्‍ञायतनतो सञ्‍जानाति; आकिञ्‍चञ्‍ञायतनं आकिञ्‍चञ्‍ञायतनतो सञ्‍ञत्वा आकिञ्‍चञ्‍ञायतनं मञ्‍ञति, आकिञ्‍चञ्‍ञायतनस्मिं मञ्‍ञति, आकिञ्‍चञ्‍ञायतनतो मञ्‍ञति, आकिञ्‍चञ्‍ञायतनं मेति मञ्‍ञति, आकिञ्‍चञ्‍ञायतनं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘नेवसञ्‍ञानासञ्‍ञायतनं नेवसञ्‍ञानासञ्‍ञायतनतो सञ्‍जानाति; नेवसञ्‍ञानासञ्‍ञायतनं नेवसञ्‍ञानासञ्‍ञायतनतो सञ्‍ञत्वा नेवसञ्‍ञानासञ्‍ञायतनं मञ्‍ञति, नेवसञ्‍ञानासञ्‍ञायतनस्मिं मञ्‍ञति, नेवसञ्‍ञानासञ्‍ञायतनतो मञ्‍ञति, नेवसञ्‍ञानासञ्‍ञायतनं मेति मञ्‍ञति, नेवसञ्‍ञानासञ्‍ञायतनं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

५. ‘‘दिट्ठं दिट्ठतो सञ्‍जानाति; दिट्ठं दिट्ठतो सञ्‍ञत्वा दिट्ठं मञ्‍ञति, दिट्ठस्मिं मञ्‍ञति, दिट्ठतो मञ्‍ञति, दिट्ठं मेति मञ्‍ञति, दिट्ठं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘सुतं सुततो सञ्‍जानाति; सुतं सुततो सञ्‍ञत्वा सुतं मञ्‍ञति, सुतस्मिं मञ्‍ञति, सुततो मञ्‍ञति, सुतं मेति मञ्‍ञति, सुतं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘मुतं मुततो सञ्‍जानाति; मुतं मुततो सञ्‍ञत्वा मुतं मञ्‍ञति, मुतस्मिं मञ्‍ञति, मुततो मञ्‍ञति, मुतं मेति मञ्‍ञति, मुतं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘विञ्‍ञातं विञ्‍ञाततो सञ्‍जानाति; विञ्‍ञातं विञ्‍ञाततो सञ्‍ञत्वा विञ्‍ञातं मञ्‍ञति, विञ्‍ञातस्मिं मञ्‍ञति, विञ्‍ञाततो मञ्‍ञति, विञ्‍ञातं मेति मञ्‍ञति, विञ्‍ञातं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

६. ‘‘एकत्तं एकत्ततो सञ्‍जानाति; एकत्तं एकत्ततो सञ्‍ञत्वा एकत्तं मञ्‍ञति, एकत्तस्मिं मञ्‍ञति, एकत्ततो मञ्‍ञति, एकत्तं मेति मञ्‍ञति, एकत्तं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘नानत्तं नानत्ततो सञ्‍जानाति; नानत्तं नानत्ततो सञ्‍ञत्वा नानत्तं मञ्‍ञति, नानत्तस्मिं मञ्‍ञति, नानत्ततो मञ्‍ञति, नानत्तं मेति मञ्‍ञति, नानत्तं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘सब्बं सब्बतो सञ्‍जानाति; सब्बं सब्बतो सञ्‍ञत्वा सब्बं मञ्‍ञति, सब्बस्मिं मञ्‍ञति, सब्बतो मञ्‍ञति, सब्बं मेति मञ्‍ञति, सब्बं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

‘‘निब्बानं निब्बानतो सञ्‍जानाति; निब्बानं निब्बानतो सञ्‍ञत्वा निब्बानं मञ्‍ञति, निब्बानस्मिं मञ्‍ञति , निब्बानतो मञ्‍ञति, निब्बानं मेति मञ्‍ञति, निब्बानं अभिनन्दति। तं किस्स हेतु? ‘अपरिञ्‍ञातं तस्सा’ति वदामि।

"He perceives water as water... fire as fire... wind as wind1 ... beings as beings... gods as gods...Pajapati as Pajapati...Brahma as Brahma... the luminous gods as luminous gods... the gods of refulgent glory as gods of refulgent glory... the gods of abundant fruit as the gods of abundant fruit... the Great Being as the Great Being2 ... the dimension of the infinitude of space as the dimension of the infinitude of space... the dimension of the infinitude of consciousness as the dimension of the infinitude of consciousness... the dimension of nothingness as the dimension of nothingness... the dimension of neither-perception-nor-non-perception as the dimension of neither-perception-nor-non-perception3 ... the seen as the seen... the heard as the heard... the sensed as the sensed... the cognized as the cognized4 ... singleness as singleness... multiplicity as multiplicity5 ... the All as the All6 ...

"He perceives Unbinding as Unbinding.7 Perceiving Unbinding as Unbinding, he conceives things about Unbinding, he conceives things in Unbinding, he conceives things coming out of Unbinding, he conceives Unbinding as 'mine,' he delights in Unbinding. Why is that? Because he has not comprehended it, I tell you.


पुथुज्‍जनवसेन पठमनयभूमिपरिच्छेदो निट्ठितो।

७. ‘‘योपि सो, भिक्खवे, भिक्खु सेक्खो [सेखो (सी॰ स्या॰ कं॰ पी॰)] अप्पत्तमानसो अनुत्तरं योगक्खेमं पत्थयमानो विहरति, सोपि पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय [अभिञ्‍ञत्वा (क॰)] पथविं मा मञ्‍ञि [वा मञ्‍ञति], पथविया मा मञ्‍ञि, पथवितो मा मञ्‍ञि, पथविं मेति मा मञ्‍ञि, पथविं माभिनन्दि [वा अभिनन्दति (सी॰) टीका ओलोकेतब्बा]। तं किस्स हेतु? ‘परिञ्‍ञेय्यं तस्सा’ति वदामि।

‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं… नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं मा मञ्‍ञि, निब्बानस्मिं मा मञ्‍ञि, निब्बानतो मा मञ्‍ञि, निब्बानं मेति मा मञ्‍ञि, निब्बानं माभिनन्दि। तं किस्स हेतु? ‘परिञ्‍ञेय्यं तस्सा’ति वदामि।
The Trainee
"A monk who is a trainee — yearning for the unexcelled relief from bondage, his aspirations as yet unfulfilled — directly knows earth as earth. Directly knowing earth as earth, let him not conceive things about earth, let him not conceive things in earth, let him not conceive things coming out of earth, let him not conceive earth as 'mine,' let him not delight in earth. Why is that? So that he may comprehend it, I tell you.

"He directly knows water as water... fire as fire... wind as wind... beings as beings... gods as gods... Pajapati as Pajapati... Brahma as Brahma... the luminous gods as luminous gods... the gods of refulgent glory as gods of refulgent glory... the gods of abundant fruit as the gods of abundant fruit... the Great Being as the Great Being... the dimension of the infinitude of space as the dimension of the infinitude of space... the dimension of the infinitude of consciousness as the dimension of the infinitude of consciousness... the dimension of nothingness as the dimension of nothingness... the dimension of neither-perception-nor-non-perception as the dimension of neither-perception-nor-non-perception... the seen as the seen... the heard as the heard... the sensed as the sensed... the cognized as the cognized... singleness as singleness... multiplicity as multiplicity... the All as the All...

"He directly knows Unbinding as Unbinding. Directly knowing Unbinding as Unbinding, let him not conceive things about Unbinding, let him not conceive things in Unbinding, let him not conceive things coming out of Unbinding, let him not conceive Unbinding as 'mine,' let him not delight in Unbinding. Why is that? So that he may comprehend it, I tell you.


सेक्खवसेन [सत्थारवसेन (सी॰), सत्थुवसेन (स्या॰ क॰)] दुतियनयभूमिपरिच्छेदो निट्ठितो।

८. ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञा विमुत्तो, सोपि पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति। तं किस्स हेतु? ‘परिञ्‍ञातं तस्सा’ति वदामि।

‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं… नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? ‘परिञ्‍ञातं तस्सा’ति वदामि।

खीणासववसेन ततियनयभूमिपरिच्छेदो निट्ठितो।

९. ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञा विमुत्तो, सोपि पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति। तं किस्स हेतु? खया रागस्स, वीतरागत्ता।

‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं … नेवसञ्‍ञानासञ्‍ञायतनं … दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? खया रागस्स, वीतरागत्ता।

खीणासववसेन चतुत्थनयभूमिपरिच्छेदो निट्ठितो।

१०. ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञा विमुत्तो, सोपि पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति। तं किस्स हेतु? खया दोसस्स, वीतदोसत्ता।

‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं… नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? खया दोसस्स, वीतदोसत्ता।

खीणासववसेन पञ्‍चमनयभूमिपरिच्छेदो निट्ठितो।

११. ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञा विमुत्तो, सोपि पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति। तं किस्स हेतु? खया मोहस्स, वीतमोहत्ता।

‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं … नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? खया मोहस्स, वीतमोहत्ता।
The Arahant
"A monk who is a Worthy One, devoid of mental fermentations — who has attained completion, finished the task, laid down the burden, attained the true goal, destroyed the fetters of becoming, and is released through right knowledge — directly knows earth as earth. Directly knowing earth as earth, he does not conceive things about earth, does not conceive things in earth, does not conceive things coming out of earth, does not conceive earth as 'mine,' does not delight in earth. Why is that? Because he has comprehended it, I tell you.

"He directly knows water as water... fire as fire... wind as wind... beings as beings... gods as gods... Pajapati as Pajapati... Brahma as Brahma... the luminous gods as luminous gods... the gods of refulgent glory as gods of refulgent glory... the gods of abundant fruit as the gods of abundant fruit... the Great Being as the Great Being... the dimension of the infinitude of space as the dimension of the infinitude of space... the dimension of the infinitude of consciousness as the dimension of the infinitude of consciousness... the dimension of nothingness as the dimension of nothingness... the dimension of neither-perception-nor-non-perception as the dimension of neither-perception-nor-non-perception... the seen as the seen... the heard as the heard... the sensed as the sensed... the cognized as the cognized... singleness as singleness... multiplicity as multiplicity... the All as the All...

"He directly knows Unbinding as Unbinding. Directly knowing Unbinding as Unbinding, he does not conceive things about Unbinding, does not conceive things in Unbinding, does not conceive things coming out of Unbinding, does not conceive Unbinding as 'mine,' does not delight in Unbinding. Why is that? Because he has comprehended it, I tell you.

"A monk who is a Worthy One, devoid of mental fermentations... directly knows earth as earth. Directly knowing earth as earth, he does not conceive things about earth, does not conceive things in earth, does not conceive things coming out of earth, does not conceive earth as 'mine,' does not delight in earth. Why is that? Because, with the ending of passion, he is devoid of passion, I tell you.

"He directly knows water as water... the All as the All...

"He directly knows Unbinding as Unbinding. Directly knowing Unbinding as Unbinding, he does not conceive things about Unbinding, does not conceive things in Unbinding, does not conceive things coming out of Unbinding, does not conceive Unbinding as 'mine,' does not delight in Unbinding. Why is that? Because, with the ending of passion, he is devoid of passion, I tell you.

"A monk who is a Worthy One, devoid of mental fermentations... directly knows earth as earth. Directly knowing earth as earth, he does not conceive things about earth, does not conceive things in earth, does not conceive things coming out of earth, does not conceive earth as 'mine,' does not delight in earth. Why is that? Because, with the ending of aversion, he is devoid of aversion, I tell you.

"He directly knows water as water... the All as the All...

"He directly knows Unbinding as Unbinding. Directly knowing Unbinding as Unbinding, he does not conceive things about Unbinding, does not conceive things in Unbinding, does not conceive things coming out of Unbinding, does not conceive Unbinding as 'mine,' does not delight in Unbinding. Why is that? Because, with the ending of aversion, he is devoid of aversion, I tell you.

"A monk who is a Worthy One, devoid of mental fermentations... directly knows earth as earth. Directly knowing earth as earth, he does not conceive things about earth, does not conceive things in earth, does not conceive things coming out of earth, does not conceive earth as 'mine,' does not delight in earth. Why is that? Because, with the ending of delusion, he is devoid of delusion, I tell you.

"He directly knows water as water... the All as the All...

"He directly knows Unbinding as Unbinding. Directly knowing Unbinding as Unbinding, he does not conceive things about Unbinding, does not conceive things in Unbinding, does not conceive things coming out of Unbinding, does not conceive Unbinding as 'mine,' does not delight in Unbinding. Why is that? Because, with the ending of delusion, he is devoid of delusion, I tell you.



खीणासववसेन छट्ठनयभूमिपरिच्छेदो निट्ठितो।

१२. ‘‘तथागतोपि, भिक्खवे, अरहं सम्मासम्बुद्धो पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति । तं किस्स हेतु? ‘परिञ्‍ञातन्तं तथागतस्सा’ति वदामि।

‘‘आपं…पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं … आकिञ्‍चञ्‍ञायतनं… नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? ‘परिञ्‍ञातन्तं तथागतस्सा’ति वदामि।

तथागतवसेन सत्तमनयभूमिपरिच्छेदो निट्ठितो।

१३. ‘‘तथागतोपि , भिक्खवे, अरहं सम्मासम्बुद्धो पथविं पथवितो अभिजानाति; पथविं पथवितो अभिञ्‍ञाय पथविं न मञ्‍ञति, पथविया न मञ्‍ञति, पथवितो न मञ्‍ञति, पथविं मेति न मञ्‍ञति, पथविं नाभिनन्दति। तं किस्स हेतु? ‘नन्दी [नन्दि (सी॰ स्या॰)] दुक्खस्स मूल’न्ति – इति विदित्वा ‘भवा जाति भूतस्स जरामरण’न्ति। तस्मातिह, भिक्खवे, ‘तथागतो सब्बसो तण्हानं खया विरागा निरोधा चागा पटिनिस्सग्गा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति वदामि।

‘‘आपं …पे॰… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं… आभस्सरे… सुभकिण्हे… वेहप्फले… अभिभुं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं… नेवसञ्‍ञानासञ्‍ञायतनं… दिट्ठं… सुतं… मुतं… विञ्‍ञातं… एकत्तं… नानत्तं… सब्बं… निब्बानं निब्बानतो अभिजानाति; निब्बानं निब्बानतो अभिञ्‍ञाय निब्बानं न मञ्‍ञति, निब्बानस्मिं न मञ्‍ञति, निब्बानतो न मञ्‍ञति, निब्बानं मेति न मञ्‍ञति, निब्बानं नाभिनन्दति। तं किस्स हेतु? ‘नन्दी दुक्खस्स मूल’न्ति – इति विदित्वा ‘भवा जाति भूतस्स जरामरण’न्ति। तस्मातिह, भिक्खवे, ‘तथागतो सब्बसो तण्हानं खया विरागा निरोधा चागा पटिनिस्सग्गा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति वदामी’’ति।

तथागतवसेन अट्ठमनयभूमिपरिच्छेदो निट्ठितो।

इदमवोच भगवा। न ते भिक्खू [न अत्तमना तेभिक्खू (स्या॰), ते भिक्खू (पी॰ क॰)] भगवतो भासितं अभिनन्दुन्ति।

मूलपरियायसुत्तं निट्ठितं पठमं।



The Tathagata
"The Tathagata — a worthy one, rightly self-awakened — directly knows earth as earth. Directly knowing earth as earth, he does not conceive things about earth, does not conceive things in earth, does not conceive things coming out of earth, does not conceive earth as 'mine,' does not delight in earth. Why is that? Because the Tathagata has comprehended it to the end, I tell you.

"He directly knows water as water... fire as fire... wind as wind... beings as beings... gods as gods... Pajapati as Pajapati... Brahma as Brahma... the luminous gods as luminous gods... the gods of refulgent glory as gods of refulgent glory... the gods of abundant fruit as the gods of abundant fruit... the Great Being as the Great Being... the dimension of the infinitude of space as the dimension of the infinitude of space... the dimension of the infinitude of consciousness as the dimension of the infinitude of consciousness... the dimension of nothingness as the dimension of nothingness... the dimension of neither-perception-nor-non-perception as the dimension of neither-perception-nor-non-perception... the seen as the seen... the heard as the heard... the sensed as the sensed... the cognized as the cognized... singleness as singleness... multiplicity as multiplicity... the All as the All...

"He directly knows Unbinding as Unbinding. Directly knowing Unbinding as Unbinding, he does not conceive things about Unbinding, does not conceive things in Unbinding, does not conceive things coming out of Unbinding, does not conceive Unbinding as 'mine,' does not delight in Unbinding. Why is that? Because the Tathagata has comprehended it to the end, I tell you.

"The Tathagata — a worthy one, rightly self-awakened — directly knows earth as earth. Directly knowing earth as earth, he does not conceive things about earth, does not conceive things in earth, does not conceive things coming out of earth, does not conceive earth as 'mine,' does not delight in earth. Why is that? Because he has known that delight is the root of suffering & stress, that from coming-into-being there is birth, and that for what has come into being there is aging & death. Therefore, with the total ending, fading away, cessation, letting go, relinquishment of craving, the Tathagata has totally awakened to the unexcelled right self-awakening, I tell you.

"He directly knows water as water... the All as the All...

"He directly knows Unbinding as Unbinding. Directly knowing Unbinding as Unbinding, he does not conceive things about Unbinding, does not conceive things in Unbinding, does not conceive things coming out of Unbinding, does not conceive Unbinding as 'mine,' does not delight in Unbinding. Why is that? Because he has known that delight is the root of suffering & stress, that from coming-into-being there is birth, and that for what has come into being there is aging & death. Therefore, with the total ending, fading away, cessation, letting go, relinquishment of craving, the Tathagata has totally awakened to the unexcelled right self-awakening, I tell you."

That is what the Blessed One said. Displeased, the monks did not delight in the Blessed One's words.

No comments:

Post a Comment