Blog Archive

Wednesday, March 3, 2010

दानसुत्तं


 वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘एवञ्‍चे, भिक्खवे, सत्ता जानेय्युं दानसंविभागस्स विपाकं यथाहं जानामि, न अदत्वा भुञ्‍जेय्युं, न च नेसं मच्छेरमलं चित्तं परियादाय तिट्ठेय्य। योपि नेसं अस्स चरिमो आलोपो चरिमं कबळं, ततोपि न असंविभजित्वा भुञ्‍जेय्युं, सचे नेसं पटिग्गाहका अस्सु। यस्मा च खो, भिक्खवे, सत्ता न एवं जानन्ति दानसंविभागस्स विपाकं यथाहं जानामि, तस्मा अदत्वा भुञ्‍जन्ति, मच्छेरमलञ्‍च नेसं चित्तं परियादाय तिट्ठती’’ति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्‍चति –

‘‘एवं चे सत्ता जानेय्युं, यथावुत्तं महेसिना।

विपाकं संविभागस्स, यथा होति महप्फलं॥

‘‘विनेय्य मच्छेरमलं, विप्पसन्‍नेन चेतसा।

दज्‍जुं कालेन अरियेसु, यत्थ दिन्‍नं महप्फलं॥

‘‘अन्‍नञ्‍च दत्वा [दत्वान (स्या॰)] बहुनो, दक्खिणेय्येसु दक्खिणं।

इतो चुता मनुस्सत्ता, सग्गं गच्छन्ति दायका॥

‘‘ते च सग्गगता [सग्गं गता (सी॰ पी॰ क॰)] तत्थ, मोदन्ति कामकामिनो।

विपाकं संविभागस्स, अनुभोन्ति अमच्छरा’’ति॥

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति। छट्ठं।

"If beings knew, as I know, the results of giving and sharing, they would not eat without having given, nor would the stain of miserliness overcome their minds. Even if it were their last bite, their last mouthful, they would not eat without having shared, if there were someone to receive their gift. But because beings do not know, as I know, the results of giving and sharing, they eat without having given. The stain of miserliness overcomes their minds."

— Iti 26

No comments:

Post a Comment