Friday, December 27, 2013

Mind your mind

‘‘नाहं , भिक्खवे, अञ्‍ञं एकधम्मम्पि समनुपस्सामि यं एवं अदन्तं अगुत्तं अरक्खितं असंवुतं महतो अनत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं। चित्तं, भिक्खवे, अदन्तं अगुत्तं अरक्खितं असंवुतं महतो अनत्थाय संवत्तती’’ति।
 No other thing do I know, O monks, that brings so much harm as a mind that is untamed, unguarded, unprotected and uncontrolled. Such a mind truly brings much harm.
 ‘‘नाहं, भिक्खवे, अञ्‍ञं एकधम्मम्पि समनुपस्सामि यं एवं दन्तं गुत्तं रक्खितं संवुतं महतो अत्थाय संवत्तति यथयिदं, भिक्खवे, चित्तं । चित्तं, भिक्खवे, दन्तं गुत्तं रक्खितं संवुतं महतो अत्थाय संवत्तती’’ति। 
No other thing do I know, O monks, that brings so much benefit as a mind that is tamed, guarded, protected and controlled. Such a mind truly brings great benefit.

Buddha (Anuguttar Nikay !:4-9&10)
-->

No comments:

Post a Comment